Shabd Roop of Lajja (Akarant Striling)


What is Shabd Roop of Lajja? Know below (शब्द रूप) shabd roop of lajja in sanskrit grammar. लज्जा ke Akarant Striling shabd roop kya Hain.


विभक्तिएकवचनद्विवचनबहुवचन
प्रथमालज्जालज्जेलज्जाः
द्वितीयालज्जाम्लज्जेलज्जाः
तृतीयालज्जयालज्जाभ्याम्लज्जाभिः
चर्तुथीलज्जायैलज्जाभ्याम्लज्जाभ्यः
पन्चमीलज्जायाःलज्जाभ्याम्लज्जाभ्यः
षष्ठीलज्जायाःलज्जयोःलज्जानाम्
सप्तमीलज्जायाम्लज्जयोःलज्जासु
सम्बोधनहे लज्जेहे लज्जेहे लज्जाः

Read more about Sanskrit Shabd Roop in detail.

See Next Sanskrit Shabd Roop

Lata
(लता)
Madhu
(मधु)
Mahan
(महान)
Mahat
(महत्)
Main
(मैं)
Mala
(माला - अकारान्त स्त्रीलिंग)
Man
(मन)
Manas
(मनस्)
Mani
(मणि - इकारान्त पुंल्लिंग)
Manohar
(मनोहर - अकारान्त पुंल्लिंग)
Mata
(माता)
Mati
(मति)
Matra
(मातृ)
Mayur
(मयूर)
Mitra
(मित्र)
Mor
(मोर)
Mratyu
(मृत्यु - उकारान्त पुंल्लिंग)
Muni
(मुनि)
Mushika
(मूषिका)
Naam
(नाम)
जानें कुछ नयी रोचक चीजे भी :